Shiva Kavacham Mantra
ॐ नमः शिवाय कवचं प्रवक्ष्यामि सर्वशत्रुविनाशनम्। येन संरक्षितो देवि सर्वत्र विजयी भवेत्॥१॥ शिरो मे पातु भगवान् शंकरः पंचवक्त्रः। कपालमाली कपर्दी चन्द्रशेखरः॥२॥ नेत्रे मे पातु भगवान् शंकरः त्रिनेत्रः। वामे वामनयने च दक्षिणे दक्षिणेक्षणे॥३॥ कर्णौ मे पातु भगवान् शंकरः शूलपाणिः। वामे वामकर्णे च दक्षिणे दक्षिणकर्णे॥४॥ नासिका मे पातु भगवान् शंकरः पिनाकधृक्। घ्राणेन्द्रियं च रक्षतु सर्वदा शंकरः॥५॥ मुखं मे पातु भगवान् शंकरः सर्वदा। वक्त्रं च रक्षतु देवो वागीश्वरः॥६॥ दन्तान् मे पातु भगवान् शंकरः सर्वदा। दंष्ट्रा च रक्षतु देवो रुद्रः सदा॥७॥ जिह्वा मे पातु भगवान् शंकरः सर्वदा। रसनेन्द्रियं च रक्षतु सर्वदा शंकरः॥८॥ कण्ठं मे पातु भगवान् शंकरः सर्वदा। कण्ठं च रक्षतु देवो नीलकण्ठः॥९॥ स्कन्धौ मे पातु भगवान् शंकरः सर्वदा। वामे वामस्कन्धे च दक्षिणे दक्षिणस्कन्धे॥१०॥ बाहू मे पातु भगवान् शंकरः सर्वदा। वामे वामबाहौ च दक्षिणे दक्षिणबाहौ॥११॥ हस्तौ मे पातु भगवान् शंकरः सर्वदा। वामे वामहस्ते च दक्षिणे दक्षिणहस्ते॥१२॥ हृदयं मे पातु भगवान् शंकरः सर्वदा। हृदयं च रक्षतु देवो हरः सदा॥१३॥ पार्श्वौ मे पातु भगवान् शंकरः सर्वदा। वामे वामपार्श्वे च दक्षिणे दक्षिणपार्श्वे॥१४॥ पृष्ठं मे पातु भगवान् शंकरः सर्वदा। पृष्ठं च रक्षतु देवो पिनाकी सदा॥१५॥ नाभिं मे पातु भगवान् शंकरः सर्वदा। नाभिं च रक्षतु देवो नीललोहितः॥१६॥ गुह्यं मे पातु भगवान् शंकरः सर्वदा। गुह्यं च रक्षतु देवो गिरिशः सदा॥१७॥ ऊरू मे पातु भगवान् शंकरः सर्वदा। वामे वामऊरौ च दक्षिणे दक्षिणऊरौ॥१८॥ जानुनी मे पातु भगवान् शंकरः सर्वदा। वामे वामजानुनि च दक्षिणे दक्षिणजानुनि॥१९॥ जङ्घे मे पातु भगवान् शंकरः सर्वदा। वामे वामजङ्घे च दक्षिणे दक्षिणजङ्घे॥२०॥ पादौ मे पातु भगवान् शंकरः सर्वदा। वामे वामपादे च दक्षिणे दक्षिणपादे॥२१॥ सर्वांगं मे पातु भगवान् शंकरः सर्वदा। सर्वांगं च रक्षतु देवो शंकरः सदा॥२२॥ इति श्रीशिवकवचं सम्पूर्णम्॥
Prayer Details
Category
Kavacham, Stotra
Deity
Lord Shiva
Religion
Hinduism
Prayer Type
Protective, Devotional, Healing, Spiritual Shield
Additional Information
Language
Sanskrit
Content Type
Structured