Shiva Kavacham Mantra

stotra-sloka
shiva
Protective, Devotional, Healing, Spiritual Shield
hinduism

ॐ नमः शिवाय कवचं प्रवक्ष्यामि सर्वशत्रुविनाशनम्। येन संरक्षितो देवि सर्वत्र विजयी भवेत्॥१॥ शिरो मे पातु भगवान् शंकरः पंचवक्त्रः। कपालमाली कपर्दी चन्द्रशेखरः॥२॥ नेत्रे मे पातु भगवान् शंकरः त्रिनेत्रः। वामे वामनयने च दक्षिणे दक्षिणेक्षणे॥३॥ कर्णौ मे पातु भगवान् शंकरः शूलपाणिः। वामे वामकर्णे च दक्षिणे दक्षिणकर्णे॥४॥ नासिका मे पातु भगवान् शंकरः पिनाकधृक्। घ्राणेन्द्रियं च रक्षतु सर्वदा शंकरः॥५॥ मुखं मे पातु भगवान् शंकरः सर्वदा। वक्त्रं च रक्षतु देवो वागीश्वरः॥६॥ दन्तान् मे पातु भगवान् शंकरः सर्वदा। दंष्ट्रा च रक्षतु देवो रुद्रः सदा॥७॥ जिह्वा मे पातु भगवान् शंकरः सर्वदा। रसनेन्द्रियं च रक्षतु सर्वदा शंकरः॥८॥ कण्ठं मे पातु भगवान् शंकरः सर्वदा। कण्ठं च रक्षतु देवो नीलकण्ठः॥९॥ स्कन्धौ मे पातु भगवान् शंकरः सर्वदा। वामे वामस्कन्धे च दक्षिणे दक्षिणस्कन्धे॥१०॥ बाहू मे पातु भगवान् शंकरः सर्वदा। वामे वामबाहौ च दक्षिणे दक्षिणबाहौ॥११॥ हस्तौ मे पातु भगवान् शंकरः सर्वदा। वामे वामहस्ते च दक्षिणे दक्षिणहस्ते॥१२॥ हृदयं मे पातु भगवान् शंकरः सर्वदा। हृदयं च रक्षतु देवो हरः सदा॥१३॥ पार्श्वौ मे पातु भगवान् शंकरः सर्वदा। वामे वामपार्श्वे च दक्षिणे दक्षिणपार्श्वे॥१४॥ पृष्ठं मे पातु भगवान् शंकरः सर्वदा। पृष्ठं च रक्षतु देवो पिनाकी सदा॥१५॥ नाभिं मे पातु भगवान् शंकरः सर्वदा। नाभिं च रक्षतु देवो नीललोहितः॥१६॥ गुह्यं मे पातु भगवान् शंकरः सर्वदा। गुह्यं च रक्षतु देवो गिरिशः सदा॥१७॥ ऊरू मे पातु भगवान् शंकरः सर्वदा। वामे वामऊरौ च दक्षिणे दक्षिणऊरौ॥१८॥ जानुनी मे पातु भगवान् शंकरः सर्वदा। वामे वामजानुनि च दक्षिणे दक्षिणजानुनि॥१९॥ जङ्घे मे पातु भगवान् शंकरः सर्वदा। वामे वामजङ्घे च दक्षिणे दक्षिणजङ्घे॥२०॥ पादौ मे पातु भगवान् शंकरः सर्वदा। वामे वामपादे च दक्षिणे दक्षिणपादे॥२१॥ सर्वांगं मे पातु भगवान् शंकरः सर्वदा। सर्वांगं च रक्षतु देवो शंकरः सदा॥२२॥ इति श्रीशिवकवचं सम्पूर्णम्॥