Shiv Lingashtakam
ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्। जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥१॥ देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम्। रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥२॥ सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम्। सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥३॥ कनक महामणि भूषितलिङ्गं फणिपति वेष्टित शोभितलिङ्गम्। दक्षसुयज्ञ विनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥४॥ कुङ्कुम चन्दन लेपित लिङ्गं पङ्कज हार सुशोभित लिङ्गम्। सञ्चित पाप विनाशिन लिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥५॥ देवगणार्चित सेवित लिङ्गं भावैर् भक्त्तिभिरेव च लिङ्गम्। दिनकर कोटि प्रभाकर लिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥६॥ अष्टदलोपरिवेष्टित लिङ्गं सर्वसमुद्भव कारण लिङ्गम्। अष्टदरिद्र विनाशिन लिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥७॥ सुरगुरु सुरवर पूजित लिङ्गं सुरवन पुष्प सदार्चित लिङ्गम्। परात्परं परमात्मक लिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥८॥ लिङ्गाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ। शिवलोकमवाप्नोति शिवेन सह मोदते॥ इति श्री लिङ्गाष्टकम् सम्पूर्णम्।