Panchayudha Stotram

Stotra
Lord Vishnu
Protection, Invocation, Praise
Hinduism

स्फुरत्सहस्रारशिखातिभीषणं सुदर्शनं चक्रवरं दधारिणम्। स्वतेजसा पूरितदिग्दिगन्तरं सदार्तिनाशं मम पाहि चक्रम् || १ || विकचार्ककोटीशदृशाग्निदीपितं धनुश्च शार्ङ्गं निशितासिधेनुम्। जगत्त्रयीं जीवयितुं प्रवृत्तं दिशो दशानं मम पाहि शार्ङ्गम् || २ || प्रतिध्वनिस्फूर्जितलोकमङ्गलं प्रवर्धितं मन्दरकन्दराद्रिणा। अनन्तकोटिध्वनिमत्तहास्यं मम पाहि पाञ्चजन्य शङ्खम् || ३ || चतुर्दिगन्तं चतुरायुधैश्चरन् त्रिभुवनं त्रसयितुं त्रिशूलिनम्। कदाचिदेवापि न ददाति भीतिं मम पाहि कौमोदकीं गदाम् || ४ || यदा ह्ययं क्षितिगतावनीश्वरान् दुरं प्रविश्यैव विनिघ्नती क्षणात्। स्वतेजसा पूरितदिग्दिगन्तरं मम पाहि नन्दक खड्गम् || ५ || इमं स्तोत्रमभ्यस्यते यो हरेः षड्वर्गदं षड्विधदोषनाशनम्। स कामसिद्धिमभिकांक्षितां च विष्णोः पदं याति न संशयः || ६ ||


Prayer Details

Category

Stotra

Deity

Lord Vishnu

Religion

Hinduism

Prayer Type

Protection, Invocation, Praise

Additional Information

Language

Sanskrit

Content Type

Structured