Lakshmi Sahasranama Stotram

Stotra
Lakshmi
Praise, Invocation, Nāmāvali (Chanting of Names)
Hinduism

॥ अथ श्रीलक्ष्मीसहस्रनामस्तोत्रम् ॥ ॐ नमो भगवत्यै महालक्ष्म्यै विनियोगः अस्य श्री लक्ष्मीसहस्रनामस्तोत्रमन्त्रस्य, आनन्दकर्दमचिक्लीतेन्दिरासुतऋषयः, अनुष्टुप्छन्दः, श्री महालक्ष्मीर्देवता, श्री महालक्ष्मीप्रीत्यर्थे जपे विनियोगः। ध्यानम् वन्दे लक्ष्म्यणिमादिभिरभिवृतां शुद्धान् शुभ्रां श्रियं योगैर्ध्यानसुगम्म्याभिरभिपूतां स्फूर्यन्तीं संश्रये। रक्तां रक्तवरं रक्तपद्ममलिनीं श्रीसद्गुणौघाञ्चितां दद्याज्जन्मसहस्रकोटिशयनां लक्ष्मीं रमामीश्वरम्॥ स्तोत्रम् ॐ नमो भगवत्यै महालक्ष्म्यै। लक्ष्मिः श्रीर्लोकमाता मा लक्ष्मीर्लोकसुन्दरी। पद्मा पद्मावती पद्माक्षी पद्मसंभवा ॥ १ ॥ पद्महस्ता पद्मप्रिया पद्मोर्वा पद्मसुन्दरी। पद्मोद्भवा पद्ममुखी पद्मनाभप्रिया तथा ॥ २ ॥ **Note: The full Lakshmi Sahasranama Stotram contains 1000 names and is very extensive. The complete Sanskrit text can be found at the 'source_url' provided below.**


Prayer Details

Category

Stotra

Deity

Lakshmi

Religion

Hinduism

Prayer Type

Praise, Invocation, Nāmāvali (Chanting of Names)

Additional Information

Language

Sanskrit

Content Type

Structured